見出し画像

佛說摩訶般若波羅蜜多心經

白文


〈唐三蔵法師玄奘譯〉
觀自在菩薩行深般若波羅蜜多時照見五蘊皆空度一切苦厄舎利子色不異空空不異色色即是空空即是色受想行識亦復如是舎利子是諸法空相不生不滅不垢不淨不增不減是故空中無色無受想行識無眼耳鼻舌身意無色聲香味触法無眼界乃至無意識界無無明亦無無明盡乃至無老死亦無老死盡無苦集滅道無智亦無得以無所得故菩提薩埵以般若波羅蜜多故心無罣礙無罣礙故無有恐怖遠離一切顛倒夢想究境涅槃三世諸佛以般若波羅蜜多故得阿耨多羅三藐三菩提故智般若波羅蜜多是大神咒是大明咒是無上咒是無等等咒能除一切苦真実不虚故說般若波羅蜜多咒即說咒曰羯諦羯諦波羅羯諦波羅僧羯諦菩提薩婆訶般若波羅蜜多心經

書き下し文

観自在菩薩、深般若波羅蜜多を行じし時、五蘊は皆空なりと照見し、一切の苦厄を度したまえり。舎利子よ、色は空に異ならず、空は色に異ならず、色は即ち是れ空、空は即ち是れ色なり。受想行識も亦復是の如し。舎利子よ、是の諸法は空なる相のものにして、生ぜず、滅せず、垢つかず、浄からず、増さず、減らず。是の故に、空の中には色も無く、受も想も行も識も無く、眼、耳、鼻、舌、身、意も無く、色、声、香、味、触、法も無し。眼界も無く、乃至、意識界も無し。無明も無く、亦無明の尽くることも無し。乃至、老も死も無く、亦老死の尽くることも無し。苦も集も滅も道も無く、智も無く、亦得も無し、得る所無きを以ての故に。菩提薩埵は、般若波羅蜜多に依るが故に、心に罣礙無し罣礙無きが故に恐怖有ること無く、一切の顛倒せる夢想を遠離して涅槃を究竟す。三世の諸仏も般若波羅蜜多に依るが故に、阿耨多羅三藐三菩提を得たまえり。故に知るべし、般若波羅蜜多は是れ大神咒なり。是れ大明咒なり。是れ無上咒なり。是れ無等等咒なり。能く一切の苦を除き、真実にして虚しからず。故に般若波羅蜜多の咒を説く。即ち咒に説いて曰く、羯諦羯諦波羅羯諦波羅僧羯諦菩提娑婆訶。般若波羅蜜多心経。

梵文(サンスクリット)

デーヴァナーガリー
प्रज्ञापारमिताहृदयसूत्रम्
नमस्सर्वज्ञाय ॥
आर्यावलोकितेश्वरबोधिसत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म ।
पञ्च स्कन्धाः, तांश्च स्वभावशून्यान्पश्यति स्म ॥
इह शारिपुत्र रूपं शून्यता, शून्यतैव रूपम् ।
रूपान्न पृथक्शून्यता, शून्यताया न पृथग्रूपम् । यद्रूपं सा शून्यता, या शून्यता तद्रूपम् ॥
एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ॥
इहं शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः ।
तस्माच्छारिपुत्र शून्यतायां न रूपम्, न वेदना, न संज्ञा, न संस्काराः, न विज्ञानानि ।
न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि,
न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः ।
न चक्षुर्धातुर्यावन्न मनोधातुः ॥
न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तित्वम् ॥
बोधिसत्त्वस्य प्रज्ञापारमितामाश्रित्य विहरति चित्तावरणः ।
चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।
त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः ॥
तस्माज्ज्ञातव्यः प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रो ’नुत्तरमन्त्रो ’समसममन्त्रः सर्वदुःखप्रशमनः सत्यममिथ्यत्वात्
प्रज्ञापारमितायामुक्तो मन्त्रः ।
तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा ॥

ラテン文字
Namas Sarvajñāya
āryāvalokiteśvaro bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo vyavalokayati sma: pañca skandhās, tāṃś ca svabhāva-śūnyān paśyati sma.
iha Śāriputra rūpaṃ śūnyatā, śūnyataiva rūpam. rūpān na pṛthak śūnyatā, śūnyatāyā na pṛthag rūpaṃ. yad rūpaṃ sā śūnyatā, yā śūnyatā tad rūpam. evam eva vedanā-saṃjñā-saṃskāra-vijñānāni.
iha Śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā anutpannā aniruddhā amalāvimalā nonā na paripūrṇāḥ. tasmāc Chāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ. na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi, na rūpa-śabda-gandha-rasa- spraṣṭavya-dharmāḥ, na cakṣur-dhātur yāvan na mano-vijñāna-dhātuḥ.
na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvan na jarāmaraṇaṃ na jarāmaraṇakṣayo na duḥkha-samudaya-nirodha-mārgā, na jñānaṃ na prāptiḥ.
tasmād aprāptitvād bodhisattvānāṃ prajñāpāramitām āśritya viharaty a-cittāvaraṇaḥ. cittāvaraṇa-nāstitvād atrasto viparyāsātikrānto niṣṭhanirvāṇaḥ. tryadhvavyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśrityānuttarāṃ samyaksambodhiṃ abhisambuddhāḥ.
tasmāj jñātavyaṃ prajñāpāramitā-mahāmantro mahāvidyāmantro ’nuttaramantro ’samasama-mantraḥ, sarvaduḥkhapraśamanaḥ. satyam amithyatvāt prajñāpāramitāyām ukto mantraḥ, tad yathā:
gate gate pāragate pāra-saṃgate bodhi svāhā.
iti Prajñāpāramitā-hṛdayaṃ samāptam.

現代日本語訳

仏の説いた偉大なる智慧の完成の本質の教え

一切智者に礼し奉る。
全てを見渡す者という名の悟りを求める人が、深淵なる智慧の完成の行をしていた時、外界に対する認識を構成する五つの要素は全て本質的に何も無いことであることを悟り、一切の苦悩や厄災を克服した。シャーリプトラよ、物質的な状態とは何もないということに他ならず、何もないということは物質的な状態に他ならない。物質とは何もないことであり、何もないことが物質である。また感受性、表象性、意志性、認識性もこれに同じである。シャーリプトラよ、全ての現象の本質は何もないことであり、発生も消滅もせず、汚れたり浄まったりもせず、増えることも減ることもないが故に、物質も、感受性も、表象性も、意志性も、認識性も無く、目も、耳も、鼻も、舌も、肉体も、心も無く、聴覚も、嗅覚も、味覚も、触覚も、それらが認識している世界も無く、目で見て認識している世界も意識で認知している世界も無く、無知も無く、無知が無くなることも無く、老いや死も無く、老いや死が無くなることも無く、苦に満ち満ちた状態を滅ぼす唯一の正しい方法も無く、知るということも無く、得るということも無く、得るという所が無いが故に、悟りを求める人は、智慧の完成によって、心に束縛が無い。心に束縛が無いが故に、不安を抱くことも無く、一切の真実を反対にした見方や、目の前の状態を否定する見方から遠く離れ、揺るぎない心の平安の境地に到達する。過去、現在、未来の悟りを開いた人も、智慧の完成によって、至上の正しく平等な悟りを得たのである。故に智慧の完成とは次の真言で表される、偉大なる神の真言、偉大なる光の真言、無上の真言、比類なき真言、全ての苦を除き、真実にして虚しいものではない、智慧の完成の真言を唱えよ、ガテー、ガテー、パーラーガテー、パーラサンガテー、ボーディスヴァーハー(往った者よ、往った者よ、彼岸に往ける者よ、彼岸に全く往ける者よ、幸あれ)。かくして智慧の完成の本質の教えは完成した。

参考サイト:


この記事が気に入ったらサポートをしてみませんか?